The Ten mahavidyas are (1) KALI (2) TARA (3) SHODASHI (4) BHUVANESHWARI (5) TRIPURSUNDARI (6) CHHINNMASTA (7) DHOOMAVATI (8) BAGLAMUKHI (9) MATANGI (10) KAMALA . The worship of these is also prescribed as an astrological remedy – for the 9 planets and the Lagna as follows:
- Kali for Saturn,
- Tara for Jupiter,
- Maha Tripura Sundari (or Shodasi-Sri Vidya) for Mercury,
- Bhuvaneshvari for Moon,
- Chinnamasta for Rahu,
- Bhairavi for Lagna,
- Dhumavati for Ketu,
- Baglamukhi for Mars,
- Matangi for Sun, and
- Kamala for Venus.
दश
महाविद्या स्तुति
काली
स्तुति
रक्ताsब्धिपोतारूणपद्मसंस्थां
पाशांकुशेष्वासशराsसिबाणान् ।
शूलं कपालं
दधतीं कराsब्जै रक्तां त्रिनेत्रां
प्रणमामि देवीम् ॥
तारा
स्तुति
मातर्तीलसरस्वती प्रणमतां सौभाग्य-सम्पत्प्रदे
प्रत्यालीढ –पदस्थिते
शवह्यदि स्मेराननाम्भारुदे ।
फुल्लेन्दीवरलोचने त्रिनयने कर्त्रो कपालोत्पले
फुल्लेन्दीवरलोचने त्रिनयने कर्त्रो कपालोत्पले
खड्गञ्चादधती त्वमेव शरणं त्वामीश्वरीमाश्रये ॥
षोडशी
स्तुति
बालव्यक्तविभाकरामितनिभां भव्यप्रदां भारतीम्
ईषत्फल्लमुखाम्बुजस्मितकरैराशाभवान्धापहाम् ।
पाशं साभयमङ्कुशं च वरदं संविभ्रतीं भूतिदा ।
भ्राजन्तीं चतुरम्बजाकृतिकरैभक्त्या भजे षोडशीम् ॥
पाशं साभयमङ्कुशं च वरदं संविभ्रतीं भूतिदा ।
भ्राजन्तीं चतुरम्बजाकृतिकरैभक्त्या भजे षोडशीम् ॥
छिन्नमस्ता
स्तुति
नाभौ शुद्धसरोजवक्त्रविलसद्बांधुकपुष्पारुणं
भास्वद्भास्करमणडलं तदुदरे
तद्योनिचक्रं महत् ।
तन्मध्ये विपरीतमैथुनरतप्रद्युम्नसत्कामिनी पृष्ठस्थां
तन्मध्ये विपरीतमैथुनरतप्रद्युम्नसत्कामिनी पृष्ठस्थां
तरुणार्ककोटिविलसत्तेज: स्वरुपां भजे ॥
त्रिपुरभैरवी
स्तुति
उद्यद्भानुसहस्रकान्तिमरुणक्षौमां शिरोमालिकां
रक्तालिप्तपयोधरां जपपटीं
विद्यामभीतिं वरम् ।
हस्ताब्जैर्दधतीं त्रिनेत्रविलसद्वक्त्रारविन्दश्रियं देवीं
हस्ताब्जैर्दधतीं त्रिनेत्रविलसद्वक्त्रारविन्दश्रियं देवीं
बद्धहिमांशुरत्नमुकुटां वन्दे समन्दस्मिताम् ॥
धूमावती
स्तुति
प्रातर्यास्यात्कमारी कुसुमकलिकया जापमाला जयन्ती
मध्याह्रेप्रौढरूपा
विकसितवदना चारुनेत्रा निशायाम् ।
सन्ध्यायां वृद्धरूपा गलितकुचयुगा मुण्डमालां वहन्ती
सन्ध्यायां वृद्धरूपा गलितकुचयुगा मुण्डमालां वहन्ती
सा देवी देवदेवी त्रिभुवनजननी कालोका पातु युष्मान् ॥
बगलामूखी
स्तुति
मध्ये सुधाब्धि – मणि मण्डप – रत्नवेद्यां सिंहासनोपरिगतां परिपीतवर्णाम् ।
पीताम्बराभरण – माल्य – बिभूतिषताङ्गी देवीं स्मरामि धृत-मुद्गर वैरिजिह्वाम् ॥
पीताम्बराभरण – माल्य – बिभूतिषताङ्गी देवीं स्मरामि धृत-मुद्गर वैरिजिह्वाम् ॥
मातङगी
स्तुति
श्यामां शुभ्रांशुभालां त्रिकमलनयनां रत्नसिंहासनस्थां
भक्ताभीष्टप्रदात्रीं सुरनिकरकरासेव्यकंजांयुग्माम् ।
निलाम्भोजांशुकान्ति निशिचरनिकारारण्यदावाग्निरूपां
निलाम्भोजांशुकान्ति निशिचरनिकारारण्यदावाग्निरूपां
पाशं खङ्गं चतुर्भिर्वरकमलकै: खेदकं चाङ्कुशं च
॥
भुवनेश्वरी
स्तुति
उद्यद्दिनद्युतिमिन्दुकिरीटां तुंगकुचां नयनवययुक्ताम् ।
स्मेरमुखीं वरदाङ्कुश पाशभीतिकरां प्रभजे भुवनेशीम् ॥
स्मेरमुखीं वरदाङ्कुश पाशभीतिकरां प्रभजे भुवनेशीम् ॥
कमला
स्तुति
त्रैलोक्यपूजिते देवि कमले विष्णुबल्लभे ।
यथा त्वमचल कृष्णे तथा भव मयि स्थिरा ॥
यथा त्वमचल कृष्णे तथा भव मयि स्थिरा ॥
No comments:
Post a Comment