Hare Krishna!

Hare Krishna!

Tuesday 12 March 2013

Dasa Mahavidyas and astrology-दश महाविद्या स्तुति

The Ten mahavidyas are (1) KALI (2) TARA (3) SHODASHI (4) BHUVANESHWARI (5) TRIPURSUNDARI (6) CHHINNMASTA (7) DHOOMAVATI (8) BAGLAMUKHI (9) MATANGI (10) KAMALAThe worship of these is also prescribed as an astrological remedy – for the 9 planets and the Lagna as follows:

  • Kali for Saturn, 
  • Tara for Jupiter, 
  • Maha Tripura Sundari (or Shodasi-Sri Vidya) for Mercury, 
  • Bhuvaneshvari for Moon, 
  • Chinnamasta for Rahu, 
  • Bhairavi for Lagna, 
  • Dhumavati for Ketu, 
  • Baglamukhi for Mars, 
  • Matangi for Sun, and 
  • Kamala for Venus.

दश महाविद्या स्तुति
काली स्तुति
रक्ताsब्धिपोतारूणपद्मसंस्थां पाशांकुशेष्वासशराsसिबाणान् । 
शूलं कपालं दधतीं कराsब्जै रक्तां त्रिनेत्रां प्रणमामि देवीम् ॥
तारा स्तुति
मातर्तीलसरस्वती प्रणमतां सौभाग्य-सम्पत्प्रदे 
प्रत्यालीढ –पदस्थिते शवह्यदि स्मेराननाम्भारुदे ।
फुल्लेन्दीवरलोचने त्रिनयने कर्त्रो कपालोत्पले 
 खड्गञ्चादधती त्वमेव शरणं त्वामीश्वरीमाश्रये ॥
षोडशी स्तुति
बालव्यक्तविभाकरामितनिभां भव्यप्रदां भारतीम् 
 ईषत्फल्लमुखाम्बुजस्मितकरैराशाभवान्धापहाम् ।
पाशं साभयमङ्कुशं च ‍वरदं संविभ्रतीं भूतिदा ।
भ्राजन्तीं चतुरम्बजाकृतिकरैभक्त्या भजे षोडशीम् ॥
छिन्नमस्ता स्तुति
नाभौ शुद्धसरोजवक्त्रविलसद्बांधुकपुष्पारुणं 
भास्वद्भास्करमणडलं तदुदरे तद्योनिचक्रं महत् ।
तन्मध्ये विपरीतमैथुनरतप्रद्युम्नसत्कामिनी पृष्ठस्थां 
 तरुणार्ककोटिविलसत्तेज: स्वरुपां भजे ॥
त्रिपुरभैरवी स्तुति
उद्यद्भानुसहस्रकान्तिमरुणक्षौमां शिरोमालिकां 
रक्तालिप्तपयोधरां जपपटीं विद्यामभीतिं वरम् ।
हस्ताब्जैर्दधतीं त्रिनेत्रविलसद्वक्त्रारविन्दश्रियं देवीं 
बद्धहिमांशुरत्नमुकुटां वन्दे समन्दस्मिताम् ॥
धूमावती स्तुति
प्रातर्यास्यात्कमारी कुसुमकलिकया जापमाला जयन्ती 
मध्याह्रेप्रौढरूपा विकसितवदना चारुनेत्रा निशायाम् ।
सन्ध्यायां वृद्धरूपा गलितकुचयुगा मुण्डमालां वहन्ती 
सा देवी देवदेवी त्रिभुवनजननी कालोका पातु युष्मान् ॥
बगलामूखी स्तुति
मध्ये सुधाब्धि – मणि मण्डप – रत्नवेद्यां सिंहासनोपरिगतां परिपीतवर्णाम् ।
पीताम्बराभरण – माल्य – बिभूतिषताङ्गी देवीं स्मरामि धृत-मुद्गर वैरिजिह्वाम् ॥
मातङगी स्तुति
श्यामां शुभ्रांशुभालां त्रिकमलनयनां रत्नसिंहासनस्थां 
 भक्ताभीष्टप्रदात्रीं सुरनिकरकरासेव्यकंजांयुग्माम् ।
निलाम्भोजांशुकान्ति निशिचरनिकारारण्यदावाग्निरूपां 
पाशं खङ्गं चतुर्भिर्वरकमलकै: खेदकं चाङ्कुशं च ॥
भुवनेश्वरी स्तुति
उद्यद्दिनद्युतिमिन्दुकिरीटां तुंगकुचां नयनवययुक्ताम् ।
स्मेरमुखीं वरदाङ्कुश पाशभीतिकरां प्रभजे भुवनेशीम् ॥
कमला स्तुति
त्रैलोक्यपूजिते देवि कमले विष्णुबल्लभे ।
यथा त्वमचल कृष्णे तथा भव मयि स्थिरा ॥


No comments:

Post a Comment